B 379-9 Śarabheśvaradīpadāna

Manuscript culture infobox

Filmed in: B 379/9
Title: Śarabheśvaradīpadāna
Dimensions: 24 x 11.2 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1817
Acc No.: NAK 4/3311
Remarks:


Reel No. B 379/9

Inventory No. 62112

Title Śarabheśvaradῑpadāna

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 11.2 cm

Binding Hole(s)

Folios 3

Lines per Page 7

Foliation figures in lower right-hand margin under the word rāma.

Scribe

Date of Copying ŚS 1807

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3311

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ ||


iśvara(!) uvāca ||

dīpadānaṃ pravakṣyāmi pakṣirajasya siddhidam ||

nitye vopāyane caiva mṛtpātre śaikatāyute ||

trikoṇaṃ (bhū)gṛhaṃ lekhya raktacaṃdanakuṃkumaiḥ ||

arghapādyaṃ ca saṃskṛtya kāmanābhedataḥ sudhiḥ ||

deśakālānusaṃkīrtya pratijñāṃ kārayet tadā ||

gaṇādhipaṃ ca saṃpūjya kalaśe varuṇādikam ||

devasya pīṭhāvaraṇaṃ ṣoḍaśasyopacārakaiḥ ||

saṃpūjya tatra haimiṃ vā śālagrāmaśilāpi vā ||

sthāpya paṃcamṛṭais tāpya raktāṃbaradhareṇa ca ||

kalpoktena ca dhyānādiṃ kṛṭvā pūjāṃ samāpayet ||

bho bho sadyaḥkāmapradā ‘mukaṃ (śa)truṃ ca māraya-

mārayāpakāri sarvān uccāṭoccāṭayas tadā

adyaparya(nto)pārjitā ‘ghaṃ haneti dvitayaṃ vadet || (fol. 1v1–7)


«End»

brahmāviṣṇuśaṅkarendraprabhṛtir ghūpaśevayā ||

vāṇilakṣmīkālikādyās strīrūpādyāpi sundari ||

dattātre(yā)diyogīndraiḥ śabarādi yatiśvaraiḥ ||

śevito yaṃ mahāsiddhiṃ śarabhāt prāpnuyāt kṣaṇāt ||

yadgṛhe dhūpitaṃ dhūpaṃ dhūpamātraṃ ca tiṣṭhati ||

tadgṛhe śarabhaṃ devaṃ (!) nityaṃ vasati niścitaṃ ||

lakṣmī vāṇī tadgṛhaṃ ca na muñcati kadācana ||

na deyaṃ yasya kasyāpi dhūpaṃ pratyakṣakāmadaṃ ||

tavas nehād mayā khyātaṃ prāṇādhikaṃ ca sundari ||

dīpadānaṃ dhūpadānaṃ pañcāṅgaśravaṇaṃ sadā ||

nityaṃ rātrau yo kurute mūlasya japapūrvakam ||

yathecchākāmanāṃ bhogya hyardhamātrātmiko bhavet ||

…///?

jāyate || oṃ bhūr agnaye ca pṛthivyai ca mahate ca svāhā ||

oṃ bhūvar vāyave cāntarikṣāya ca mahate ca svāhā ||

oṃ svarādityāda ca dive ca mahate ca svāhā || oṃ bhur bhuvaḥ svaś candramase ca nakṣatrebhyaś

ca mahate ca svāhā iti śubhaṃ || śāke 1807 vaiśāṣa śukla dvādaśyāṃ ādityavāsare || || || || rāma ||

(fol. 2v1–3r3)


«Colophon»x?


Microfilm Details

Reel No. B 379/9

Date of Filming 12-12-1972

Exposures 7

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 06-06-2013

Bibliography