B 379-9 Śarabheśvaradīpadāna
Manuscript culture infobox
Filmed in: B 379/9
Title: Śarabheśvaradīpadāna
Dimensions: 24 x 11.2 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1817
Acc No.: NAK 4/3311
Remarks:
Reel No. B 379/9
Inventory No. 62112
Title Śarabheśvaradῑpadāna
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.0 x 11.2 cm
Binding Hole(s)
Folios 3
Lines per Page 7
Foliation figures in lower right-hand margin under the word rāma.
Scribe
Date of Copying ŚS 1807
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/3311
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ ||
iśvara(!) uvāca ||
dīpadānaṃ pravakṣyāmi pakṣirajasya siddhidam ||
nitye vopāyane caiva mṛtpātre śaikatāyute ||
trikoṇaṃ (bhū)gṛhaṃ lekhya raktacaṃdanakuṃkumaiḥ ||
arghapādyaṃ ca saṃskṛtya kāmanābhedataḥ sudhiḥ ||
deśakālānusaṃkīrtya pratijñāṃ kārayet tadā ||
gaṇādhipaṃ ca saṃpūjya kalaśe varuṇādikam ||
devasya pīṭhāvaraṇaṃ ṣoḍaśasyopacārakaiḥ ||
saṃpūjya tatra haimiṃ vā śālagrāmaśilāpi vā ||
sthāpya paṃcamṛṭais tāpya raktāṃbaradhareṇa ca ||
kalpoktena ca dhyānādiṃ kṛṭvā pūjāṃ samāpayet ||
bho bho sadyaḥkāmapradā ‘mukaṃ (śa)truṃ ca māraya-
mārayāpakāri sarvān uccāṭoccāṭayas tadā
adyaparya(nto)pārjitā ‘ghaṃ haneti dvitayaṃ vadet || (fol. 1v1–7)
«End»
brahmāviṣṇuśaṅkarendraprabhṛtir ghūpaśevayā ||
vāṇilakṣmīkālikādyās strīrūpādyāpi sundari ||
dattātre(yā)diyogīndraiḥ śabarādi yatiśvaraiḥ ||
śevito yaṃ mahāsiddhiṃ śarabhāt prāpnuyāt kṣaṇāt ||
yadgṛhe dhūpitaṃ dhūpaṃ dhūpamātraṃ ca tiṣṭhati ||
tadgṛhe śarabhaṃ devaṃ (!) nityaṃ vasati niścitaṃ ||
lakṣmī vāṇī tadgṛhaṃ ca na muñcati kadācana ||
na deyaṃ yasya kasyāpi dhūpaṃ pratyakṣakāmadaṃ ||
tavas nehād mayā khyātaṃ prāṇādhikaṃ ca sundari ||
dīpadānaṃ dhūpadānaṃ pañcāṅgaśravaṇaṃ sadā ||
nityaṃ rātrau yo kurute mūlasya japapūrvakam ||
yathecchākāmanāṃ bhogya hyardhamātrātmiko bhavet ||
…///?
jāyate || oṃ bhūr agnaye ca pṛthivyai ca mahate ca svāhā ||
oṃ bhūvar vāyave cāntarikṣāya ca mahate ca svāhā ||
oṃ svarādityāda ca dive ca mahate ca svāhā || oṃ bhur bhuvaḥ svaś candramase ca nakṣatrebhyaś
ca mahate ca svāhā iti śubhaṃ || śāke 1807 vaiśāṣa śukla dvādaśyāṃ ādityavāsare || || || || rāma ||
(fol. 2v1–3r3)
«Colophon»x?
Microfilm Details
Reel No. B 379/9
Date of Filming 12-12-1972
Exposures 7
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 06-06-2013
Bibliography